Original

ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् ।स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ॥ ३४ ॥

Segmented

ते हता हन्यमानाः च न्यगृह्णन् तम् रथ-उत्तमम् स रथ-स्तम्भितः तस्थौ क्रोश-मात्रम् समन्ततः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
न्यगृह्णन् निग्रह् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
स्तम्भितः स्तम्भय् pos=va,g=m,c=1,n=s,f=part
तस्थौ स्था pos=v,p=3,n=s,l=lit
क्रोश क्रोश pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
समन्ततः समन्ततः pos=i