Original

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् ।तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ॥ ३३ ॥

Segmented

ततो ऽर्जुनो अस्त्र-वीर्येण निजघ्ने ताम् वरूथिनीम् तत्र व्यङ्गीकृताः पेतुः शतशो ऽथ रथ-द्विपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
अस्त्र अस्त्र pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
निजघ्ने निहन् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
वरूथिनीम् वरूथिनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
व्यङ्गीकृताः व्यङ्गीकृ pos=va,g=m,c=1,n=p,f=part
पेतुः पत् pos=v,p=3,n=p,l=lit
शतशो शतशस् pos=i
ऽथ अथ pos=i
रथ रथ pos=n,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p