Original

ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः ।पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम् ॥ ३१ ॥

Segmented

ते रथैः बहु-साहस्रैः कल्पितैः कुञ्जरैः हयैः पदाति-ओघैः च संरब्धैः परिवव्रुः धनंजयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
बहु बहु pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
कल्पितैः कल्पय् pos=va,g=m,c=3,n=p,f=part
कुञ्जरैः कुञ्जर pos=n,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
पदाति पदाति pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
pos=i
संरब्धैः संरभ् pos=va,g=m,c=3,n=p,f=part
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
धनंजयम् धनंजय pos=n,g=m,c=2,n=s