Original

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः ।समापेतुः परीप्सन्तो धनंजयशरार्दितम् ॥ ३० ॥

Segmented

तम् कृच्छ्राम् आपदम् प्राप्तम् दृष्ट्वा परम-धन्विन् समापेतुः परीप्सन्तो धनञ्जय-शर-अर्दितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृच्छ्राम् कृच्छ्र pos=a,g=f,c=2,n=s
आपदम् आपद् pos=n,g=f,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=1,n=p
समापेतुः समापत् pos=v,p=3,n=p,l=lit
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
धनञ्जय धनंजय pos=n,comp=y
शर शर pos=n,comp=y
अर्दितम् अर्दय् pos=va,g=m,c=2,n=s,f=part