Original

तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः ।अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ॥ ३ ॥

Segmented

तम् चतुर्दशभिः पार्थः चित्र-पुङ्खैः शिला-शितैः अविध्यत् तूर्णम् अव्यग्रः ते अस्य अभ्रश्यन्त वर्मणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
चतुर्दशभिः चतुर्दशन् pos=a,g=m,c=3,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
अव्यग्रः अव्यग्र pos=a,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
अभ्रश्यन्त भ्रंश् pos=v,p=3,n=p,l=lan
वर्मणः वर्मन् pos=n,g=m,c=5,n=s