Original

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् ।अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ॥ २९ ॥

Segmented

दुर्योधनम् च बाणाभ्याम् तीक्ष्णाभ्याम् विरथीकृतम् अविध्यत् हस्त-तल उभयोः अर्जुनः तदा

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
pos=i
बाणाभ्याम् बाण pos=n,g=m,c=3,n=d
तीक्ष्णाभ्याम् तीक्ष्ण pos=a,g=m,c=3,n=d
विरथीकृतम् विरथीकृ pos=va,g=m,c=2,n=s,f=part
अविध्यत् व्यध् pos=v,p=3,n=s,l=lan
हस्त हस्त pos=n,comp=y
तल तल pos=n,g=n,c=7,n=d
उभयोः उभय pos=a,g=n,c=7,n=d
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i