Original

धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् ।रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ॥ २८ ॥

Segmented

धनुः अस्य आच्छिनत् चित्रम् हस्त-आवापम् च वीर्यवान् रथम् च शकलीकर्तुम् सव्यसाची प्रचक्रमे

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आच्छिनत् आच्छिद् pos=v,p=3,n=s,l=lan
चित्रम् चित्र pos=a,g=n,c=2,n=s
हस्त हस्त pos=n,comp=y
आवापम् आवाप pos=n,g=m,c=2,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
शकलीकर्तुम् शकलीकृ pos=vi
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit