Original

ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् ।नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ॥ २६ ॥

Segmented

ततः क्रुद्धो रणे पार्थः सृक्कणी न अपश्यत ततो अस्य अङ्गम् यत् न स्याद् वर्म-रक्षितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सृक्कणी परिसंलिह् pos=va,g=m,c=1,n=s,f=part
pos=i
अपश्यत पश् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अङ्गम् अङ्ग pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वर्म वर्मन् pos=n,comp=y
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part