Original

शरवर्षेण महता ततोऽहृष्यन्त तावकाः ।चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ॥ २५ ॥

Segmented

शर-वर्षेण महता ततो ऽहृष्यन्त तावकाः चक्रुः वादित्र-निनदान् सिंहनाद-रवान् तथा

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
ततो ततस् pos=i
ऽहृष्यन्त हृष् pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
वादित्र वादित्र pos=n,comp=y
निनदान् निनद pos=n,g=m,c=2,n=p
सिंहनाद सिंहनाद pos=n,comp=y
रवान् रव pos=n,g=m,c=2,n=p
तथा तथा pos=i