Original

ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः ।अविध्यत रणे राजञ्शरैराशीविषोपमैः ।भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ॥ २४ ॥

Segmented

ततो दुर्योधनः कृष्णौ नवभिः नत-पर्वभिः अविध्यत रणे राजञ् शरैः आशीविष-उपमैः भूय एव अभ्यवर्षत् च समरे कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
अविध्यत व्यध् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
शरैः शर pos=n,g=m,c=3,n=p
आशीविष आशीविष pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
भूय भूयस् pos=i
एव एव pos=i
अभ्यवर्षत् अभिवृष् pos=v,p=3,n=s,l=lan
pos=i
समरे समर pos=n,g=n,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=2,n=d