Original

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन ।अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ॥ २३ ॥

Segmented

न एतत् अस्त्रम् मया शक्यम् द्विः प्रयोक्तुम् जनार्दन अस्त्रम् माम् एव हन्यात् हि पश्य तु अद्य बलम् मम

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
द्विः द्विस् pos=i
प्रयोक्तुम् प्रयुज् pos=vi
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
हि हि pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
तु तु pos=i
अद्य अद्य pos=i
बलम् बल pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s