Original

तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना ।न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ॥ २२ ॥

Segmented

तान् निकृत्तान् इषून् दृष्ट्वा दूरतो ब्रह्म-वादिना न्यवेदयत् केशवाय विस्मितः श्वेतवाहनः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
निकृत्तान् निकृत् pos=va,g=m,c=2,n=p,f=part
इषून् इषु pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
दूरतो दूरतस् pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
केशवाय केशव pos=n,g=m,c=4,n=s
विस्मितः विस्मि pos=va,g=m,c=1,n=s,f=part
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s