Original

संजय उवाच ।एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् ।विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ।तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ॥ २१ ॥

Segmented

संजय उवाच एवम् उक्त्वा अर्जुनः बाणान् अभिमन्त्र्य व्यकर्षयत् विकृः तेन एवम् धनुः-मध्य-गतान् शरान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
बाणान् बाण pos=n,g=m,c=2,n=p
अभिमन्त्र्य अभिमन्त्रय् pos=vi
व्यकर्षयत् विकर्षय् pos=v,p=3,n=s,l=lan
विकृः विकृष् pos=va,g=m,c=2,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
धनुः धनुस् pos=n,comp=y
मध्य मध्य pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p