Original

दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् ।नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ॥ २० ॥

Segmented

दैवम् यदि अस्य वर्म एतत् ब्रह्मणा वा स्वयम् कृतम् न एतत् गोप्स्यति दुर्बुद्धिम् अद्य बाण-हतम् मया

Analysis

Word Lemma Parse
दैवम् दैव pos=a,g=n,c=1,n=s
यदि यदि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वर्म वर्मन् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
वा वा pos=i
स्वयम् स्वयम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
गोप्स्यति गुप् pos=v,p=3,n=s,l=lrt
दुर्बुद्धिम् दुर्बुद्धि pos=a,g=m,c=2,n=s
अद्य अद्य pos=i
बाण बाण pos=n,comp=y
हतम् हन् pos=va,g=m,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s