Original

वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे ।प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ॥ २ ॥

Segmented

वासुदेवम् च दशभिः प्रत्यविध्यत् स्तनान्तरे प्रतोदम् च अस्य भल्लेन छित्त्वा भूमौ अपातयत्

Analysis

Word Lemma Parse
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
प्रतोदम् प्रतोद pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
छित्त्वा छिद् pos=vi
भूमौ भूमि pos=n,g=f,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan