Original

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव ।स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ॥ १७ ॥

Segmented

यत् तु अत्र विहितम् कार्यम् न एष तद् वेत्ति माधव स्त्री-वत् एष बिभर्ति एताम् युक्ताम् कवच-धारणाम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
कार्यम् कार्य pos=n,g=n,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
माधव माधव pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,comp=y
वत् वत् pos=i
एष एतद् pos=n,g=m,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
एताम् एतद् pos=n,g=f,c=2,n=s
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
कवच कवच pos=n,comp=y
धारणाम् धारणा pos=n,g=f,c=2,n=s