Original

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् ।तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम् ॥ १६ ॥

Segmented

एष दुर्योधनः कृष्ण द्रोणेन विहिताम् इमाम् तिष्ठति अभीत-वत् संख्ये बिभ्रत् कवच-धारणाम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
इमाम् इदम् pos=n,g=f,c=2,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
संख्ये संख्य pos=n,g=n,c=7,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कवच कवच pos=n,comp=y
धारणाम् धारणा pos=n,g=f,c=2,n=s