Original

तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव ।न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ॥ १५ ॥

Segmented

तथा भविष्यद् यत् च एव तत् सर्वम् विदितम् तव न तु एवम् वेद वै कश्चिद् यथा त्वम् मधुसूदन

Analysis

Word Lemma Parse
तथा तथा pos=i
भविष्यद् भू pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
pos=i
तु तु pos=i
एवम् एवम् pos=i
वेद विद् pos=v,p=3,n=s,l=lit
वै वै pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s