Original

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन ।अपि वज्रेण गोविन्द स्वयं मघवता युधि ॥ १३ ॥

Segmented

न शक्यम् एतत् कवचम् बाणैः भेत्तुम् कथंचन अपि वज्रेण गोविन्द स्वयम् मघवता युधि

Analysis

Word Lemma Parse
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
भेत्तुम् भिद् pos=vi
कथंचन कथंचन pos=i
अपि अपि pos=i
वज्रेण वज्र pos=n,g=m,c=3,n=s
गोविन्द गोविन्द pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
मघवता मघवन् pos=n,g=,c=3,n=s
युधि युध् pos=n,g=f,c=7,n=s