Original

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि ।एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ॥ १२ ॥

Segmented

अस्मिन्न् अन्तर्हितम् कृष्ण त्रैलोक्यम् अपि वर्मणि एको द्रोणो हि वेद एतत् अहम् तस्मात् च सत्तमात्

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अन्तर्हितम् अन्तर्धा pos=va,g=n,c=1,n=s,f=part
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
वर्मणि वर्मन् pos=n,g=m,c=7,n=s
एको एक pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हि हि pos=i
वेद विद् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
pos=i
सत्तमात् सत्तम pos=a,g=m,c=5,n=s