Original

अर्जुन उवाच ।द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता ।अन्ते विहितमस्त्राणामेतत्कवचधारणम् ॥ ११ ॥

Segmented

अर्जुन उवाच द्रोणेन एषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता अन्ते विहितम् अस्त्राणाम् एतत् कवच-धारणम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
एषा एतद् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
धार्तराष्ट्रे धार्तराष्ट्र pos=n,g=m,c=7,n=s
निवेशिता निवेशय् pos=va,g=f,c=1,n=s,f=part
अन्ते अन्त pos=n,g=m,c=7,n=s
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
एतत् एतद् pos=n,g=n,c=1,n=s
कवच कवच pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s