Original

वज्राशनिसमा घोराः परकायावभेदिनः ।शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ॥ १० ॥

Segmented

वज्र-अशनि-समाः घोराः पर-काय-अवभेदिन् शराः कुर्वन्ति ते न अर्थम् पार्थ का अद्य विडम्बना

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
काय काय pos=n,comp=y
अवभेदिन् अवभेदिन् pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
का pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
विडम्बना विडम्बन pos=n,g=f,c=1,n=s