Original

संजय उवाच ।एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः ।प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ॥ १ ॥

Segmented

संजय उवाच एवम् उक्त्वा अर्जुनम् राजा त्रिभिः मर्म-अतिगैः शरैः प्रत्यविध्यत् महा-वेगैः चतुर्भिः चतुरः हयान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
मर्म मर्मन् pos=n,comp=y
अतिगैः अतिग pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
प्रत्यविध्यत् प्रतिव्यध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p