Original

बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः ।तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ॥ २८ ॥

Segmented

बाहुभ्याम् इव संतीर्णौ सिन्धु-षष्ठ समुद्रगाः तपान्ते सरितः पूर्णा महा-ग्राह-समाकुल

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
इव इव pos=i
संतीर्णौ संतृ pos=va,g=m,c=1,n=d,f=part
सिन्धु सिन्धु pos=n,comp=y
षष्ठ षष्ठ pos=a,g=f,c=1,n=p
समुद्रगाः समुद्रगा pos=n,g=f,c=1,n=p
तपान्ते तपान्त pos=n,g=m,c=7,n=s
सरितः सरित् pos=n,g=f,c=1,n=p
पूर्णा पृ pos=va,g=f,c=1,n=p,f=part
महा महत् pos=a,comp=y
ग्राह ग्राह pos=n,comp=y
समाकुल समाकुल pos=a,g=f,c=1,n=p