Original

गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् ।बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ॥ ३१ ॥

Segmented

गाहमानः तु अनीकानि तूर्णम् अश्वान् अचोदयत् बलाक-वर्णान् दाशार्हः पाञ्चजन्यम् व्यनादयत्

Analysis

Word Lemma Parse
गाहमानः गाह् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
अनीकानि अनीक pos=n,g=n,c=2,n=p
तूर्णम् तूर्णम् pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
बलाक बलाक pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
व्यनादयत् विनादय् pos=v,p=3,n=s,l=lan