Original

वैणवायस्मयशराः स्वायता विविधाननाः ।रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ॥ ८ ॥

Segmented

वैणव-अयस्मय-शराः सु आयताः विविध-आननाः रुधिरम् पतगैः सार्धम् प्राणिनाम् पपुः आहवे

Analysis

Word Lemma Parse
वैणव वैणव pos=a,comp=y
अयस्मय अयस्मय pos=a,comp=y
शराः शर pos=n,g=m,c=1,n=p
सु सु pos=i
आयताः आयम् pos=va,g=m,c=1,n=p,f=part
विविध विविध pos=a,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
पतगैः पतग pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
पपुः पा pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s