Original

ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् ।शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ॥ ५८ ॥

Segmented

ततः प्रहस्य गोविन्दः साधु साधु इति अथ अब्रवीत् शर-वेश्मनि पार्थेन कृते तस्मिन् महा-रणे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
गोविन्दः गोविन्द pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s