Original

इदमस्तीत्यसंभ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् ।अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ॥ ५६ ॥

Segmented

इदम् अस्ति इति असंभ्रान्तः ब्रुवन्न् अस्त्रेण मेदिनीम् अभिहत्य अर्जुनः चक्रे वाजि-पानम् सरः शुभम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
असंभ्रान्तः असम्भ्रान्त pos=a,g=m,c=1,n=s
ब्रुवन्न् ब्रू pos=va,g=m,c=1,n=s,f=part
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
अभिहत्य अभिहन् pos=vi
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वाजि वाजिन् pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s