Original

उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन ।परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ॥ ५५ ॥

Segmented

उदपानम् इह अश्वानाम् न अलम् अस्ति रणे ऽर्जुन परीप्सन्ते जलम् च इमे पेयम् न तु अवगाहनम्

Analysis

Word Lemma Parse
उदपानम् उदपान pos=n,g=n,c=1,n=s
इह इह pos=i
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
pos=i
अलम् अलम् pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रणे रण pos=n,g=m,c=7,n=s
ऽर्जुन अर्जुन pos=n,g=m,c=8,n=s
परीप्सन्ते परीप्स् pos=v,p=3,n=p,l=lat
जलम् जल pos=n,g=n,c=2,n=s
pos=i
इमे इदम् pos=n,g=m,c=1,n=p
पेयम् पा pos=va,g=n,c=2,n=s,f=krtya
pos=i
तु तु pos=i
अवगाहनम् अवगाहन pos=n,g=n,c=2,n=s