Original

ततो जनार्दनः संख्ये प्रियं पुरुषसत्तमम् ।असंभ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ॥ ५४ ॥

Segmented

ततो जनार्दनः संख्ये प्रियम् पुरुष-सत्तमम् असंभ्रान्तो महा-बाहुः अर्जुनम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan