Original

रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् ।वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ॥ ५३ ॥

Segmented

रथ-सागरम् अक्षोभ्यम् मातङ्ग-अङ्ग-शिला-चितम् वेला-भूतः तदा पार्थः पत्रिभिः समवारयत्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
मातङ्ग मातंग pos=n,comp=y
अङ्ग अङ्ग pos=a,comp=y
शिला शिला pos=n,comp=y
चितम् चि pos=va,g=m,c=2,n=s,f=part
वेला वेला pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
समवारयत् संवारय् pos=v,p=3,n=s,l=lan