Original

असंख्येयमपारं च रजोऽऽभीलमतीव च ।उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ॥ ५२ ॥

Segmented

असंख्येयम् अपारम् च रजः-आभीलम् अतीव च उष्णीष-कमठ-छन्नम् पताका-फेन-मालिनम्

Analysis

Word Lemma Parse
असंख्येयम् असंख्येय pos=a,g=m,c=2,n=s
अपारम् अपार pos=a,g=m,c=2,n=s
pos=i
रजः रजस् pos=n,comp=y
आभीलम् आभील pos=a,g=m,c=2,n=s
अतीव अतीव pos=i
pos=i
उष्णीष उष्णीष pos=n,comp=y
कमठ कमठ pos=n,comp=y
छन्नम् छद् pos=va,g=m,c=2,n=s,f=part
पताका पताका pos=n,comp=y
फेन फेन pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s