Original

शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् ।पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ॥ ५१ ॥

Segmented

शर-ऊर्मिणम् ध्वज-आवर्तम् नाग-नक्रम् दुरत्ययम् पदाति-मत्स्य-कलिलम् शङ्ख-दुन्दुभि-निस्वनम्

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
ऊर्मिणम् ऊर्मिन् pos=a,g=m,c=2,n=s
ध्वज ध्वज pos=n,comp=y
आवर्तम् आवर्त pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
नक्रम् नक्र pos=n,g=m,c=2,n=s
दुरत्ययम् दुरत्यय pos=a,g=m,c=2,n=s
पदाति पदाति pos=n,comp=y
मत्स्य मत्स्य pos=n,comp=y
कलिलम् कलिल pos=a,g=m,c=2,n=s
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s