Original

संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे ।एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ॥ ५० ॥

Segmented

संरब्धैः च अरिभिः वीरैः प्रार्थयद्भिः जयम् मृधे एकस्थैः बहुभिः क्रुद्धैः ऊष्मा इव समजायत

Analysis

Word Lemma Parse
संरब्धैः संरभ् pos=va,g=m,c=3,n=p,f=part
pos=i
अरिभिः अरि pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
प्रार्थयद्भिः प्रार्थय् pos=va,g=m,c=3,n=p,f=part
जयम् जय pos=n,g=m,c=2,n=s
मृधे मृध pos=n,g=m,c=7,n=s
एकस्थैः एकस्थ pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
क्रुद्धैः क्रुध् pos=va,g=m,c=3,n=p,f=part
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
इव इव pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan