Original

यत्र यत्र रथो याति पाण्डवस्य महात्मनः ।तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ॥ ५ ॥

Segmented

यत्र यत्र रथो याति पाण्डवस्य महात्मनः तत्र तत्र एव दीर्यन्ते सेनाः ते विशाम् पते

Analysis

Word Lemma Parse
यत्र यत्र pos=i
यत्र यत्र pos=i
रथो रथ pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
दीर्यन्ते दृ pos=v,p=3,n=p,l=lat
सेनाः सेना pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s