Original

अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् ।रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ॥ ४५ ॥

Segmented

अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रिय-ऋषभम् रथ-सिंहम् रथ-उदाराः सिंहम् मत्ता इव द्विपाः

Analysis

Word Lemma Parse
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
सिंहम् सिंह pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
उदाराः उदार pos=a,g=m,c=1,n=p
सिंहम् सिंह pos=n,g=m,c=2,n=s
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्विपाः द्विप pos=n,g=m,c=1,n=p