Original

तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः ।इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनंजयम् ॥ ४२ ॥

Segmented

तम् अभ्यधावन् क्रोशन्तः क्षत्रिया जय-काङ्क्षिणः इदम् छिद्रम् इति ज्ञात्वा धरणी-स्थम् धनंजयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यधावन् अभिधाव् pos=v,p=3,n=p,l=lan
क्रोशन्तः क्रुश् pos=va,g=m,c=1,n=p,f=part
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
जय जय pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=1,n=s
छिद्रम् छिद्र pos=n,g=n,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
धरणी धरणी pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s