Original

संजय उवाच ।सोऽवतीर्य रथोपस्थादसंभ्रान्तो धनंजयः ।गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ॥ ४१ ॥

Segmented

संजय उवाच सो ऽवतीर्य रथोपस्थाद् असंभ्रान्तो धनंजयः गाण्डीवम् धनुः आदाय तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
रथोपस्थाद् रथोपस्थ pos=n,g=m,c=5,n=s
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s