Original

ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा ।भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ॥ ३७ ॥

Segmented

ब्रूहि कृष्ण यथातत्त्वम् त्वम् हि प्राज्ञतमः सदा भवत्-नेत्राः रणे शत्रून् विजेष्यन्ति इह पाण्डवाः

Analysis

Word Lemma Parse
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
प्राज्ञतमः प्राज्ञतम pos=a,g=m,c=1,n=s
सदा सदा pos=i
भवत् भवत् pos=a,comp=y
नेत्राः नेत्र pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
विजेष्यन्ति विजि pos=v,p=3,n=p,l=lrt
इह इह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p