Original

शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः ।किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ॥ ३६ ॥

Segmented

शर-अर्दिताः च ग्लानाः च हया दूरे च सैन्धवः किम् इह अनन्तरम् कार्यम् ज्यायिष्ठम् तव रोचते

Analysis

Word Lemma Parse
शर शर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
pos=i
ग्लानाः ग्ला pos=va,g=m,c=1,n=p,f=part
pos=i
हया हय pos=n,g=m,c=1,n=p
दूरे दूर pos=n,g=n,c=7,n=s
pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इह इह pos=i
अनन्तरम् अनन्तरम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
ज्यायिष्ठम् ज्यायिष्ठ pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat