Original

तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः ।शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ॥ ३५ ॥

Segmented

तान् तु दृष्ट्वा सु संरब्धान् उत्स्मयन् पुरुष-ऋषभः शनकैः इव दाशार्हम् अर्जुनो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
सु सु pos=i
संरब्धान् संरभ् pos=va,g=m,c=2,n=p,f=part
उत्स्मयन् उत्स्मि pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
शनकैः शनकैस् pos=i
इव इव pos=i
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan