Original

श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् ।सिंहनादेन महता सर्वतः पर्यवारयन् ॥ ३४ ॥

Segmented

श्रान्तम् च एनम् समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् सिंहनादेन महता सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
श्रान्तम् श्रम् pos=va,g=m,c=2,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
समालक्ष्य समालक्षय् pos=vi
ज्ञात्वा ज्ञा pos=vi
दूरे दूर pos=n,g=n,c=7,n=s
pos=i
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan