Original

तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः ।अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ॥ ३३ ॥

Segmented

तम् दृष्ट्वा कुरवः त्रस्ताः प्रहृष्टाः च अभवन् पुनः अभ्यवर्षन् तदा पार्थम् समन्ताद् भरत-ऋषभ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कुरवः कुरु pos=n,g=m,c=1,n=p
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
पुनः पुनर् pos=i
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
समन्ताद् समन्तात् pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s