Original

तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनंजयः ।विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ॥ ३२ ॥

Segmented

तयोः सेनाम् अतिक्रम्य कृच्छ्रात् निर्यात् धनंजयः विबभौ जलदान् भित्त्वा दिवाकर इव उदितः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
सेनाम् सेना pos=n,g=f,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
कृच्छ्रात् कृच्छ्र pos=n,g=n,c=5,n=s
निर्यात् निर्या pos=v,p=3,n=s,l=lun
धनंजयः धनंजय pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
जलदान् जलद pos=n,g=m,c=2,n=p
भित्त्वा भिद् pos=vi
दिवाकर दिवाकर pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part