Original

तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ ।व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ॥ ३१ ॥

Segmented

तान् अर्जुनः शरैः तूर्णम् निहत्य भरत-ऋषभ व्यरोचत यथा वह्निः दावम् दग्ध्वा हिम-अत्यये

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
निहत्य निहन् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
दावम् दाव pos=n,g=m,c=2,n=s
दग्ध्वा दह् pos=vi
हिम हिम pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s