Original

ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः ।अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान् ॥ ३० ॥

Segmented

ततस् तौ निहतौ दृष्ट्वा तयो राजन् पदानुगाः अभ्यद्रवन्त संक्रुद्धाः किरन्तः शतशः शरान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=2,n=d
निहतौ निहन् pos=va,g=m,c=2,n=d,f=part
दृष्ट्वा दृश् pos=vi
तयो तद् pos=n,g=m,c=6,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
पदानुगाः पदानुग pos=a,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
किरन्तः कृ pos=va,g=m,c=1,n=p,f=part
शतशः शतशस् pos=i
शरान् शर pos=n,g=m,c=2,n=p