Original

तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु ।अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ॥ ३ ॥

Segmented

तथा तेषु विषक्तेषु सैन्येषु जय-गृद्धिन् अर्जुनो वासुदेवः च सैन्धवाय एव जग्मतुः

Analysis

Word Lemma Parse
तथा तथा pos=i
तेषु तद् pos=n,g=n,c=7,n=p
विषक्तेषु विषञ्ज् pos=va,g=n,c=7,n=p,f=part
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=n,c=7,n=p
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
pos=i
सैन्धवाय सैन्धव pos=n,g=m,c=4,n=s
एव एव pos=i
जग्मतुः गम् pos=v,p=3,n=d,l=lit