Original

अभ्यद्रवत संग्रामे भ्रातुर्वधमनुस्मरन् ।गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ॥ २७ ॥

Segmented

अभ्यद्रवत संग्रामे भ्रातुः वधम् अनुस्मरन् गदया गदिनाम् श्रेष्ठो नृत्यन्न् इव महा-रथः

Analysis

Word Lemma Parse
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
गदया गदा pos=n,g=f,c=3,n=s
गदिनाम् गदिन् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s