Original

विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् ।हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ॥ २६ ॥

Segmented

विन्दम् तु निहतम् दृष्ट्वा अनुविन्दः प्रतापवान् हत-अश्वम् रथम् उत्सृज्य गदाम् गृह्य महा-बलः

Analysis

Word Lemma Parse
विन्दम् विन्द pos=n,g=m,c=2,n=s
तु तु pos=i
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
अनुविन्दः अनुविन्द pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s