Original

ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत ।स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ॥ २५ ॥

Segmented

ज्येष्ठस्य च शिरः कायात् क्षुरप्रेण न्यकृन्तत स पपात हतः पृथ्व्याम् वात-रुग्णः इव द्रुमः

Analysis

Word Lemma Parse
ज्येष्ठस्य ज्येष्ठ pos=a,g=m,c=6,n=s
pos=i
शिरः शिरस् pos=n,g=n,c=2,n=s
कायात् काय pos=n,g=m,c=5,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
न्यकृन्तत निकृत् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
हतः हन् pos=va,g=m,c=1,n=s,f=part
पृथ्व्याम् पृथ्वी pos=n,g=f,c=7,n=s
वात वात pos=n,comp=y
रुग्णः रुज् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s